Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तयमान (Samskrit Shabdroop - वस्तयमान)

वस्तयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तयमानम्वस्तयमानेवस्तयमाने
द्वितीया (to)वस्तयमानम्वस्तयमानेवस्तयमानानि
तृतीया (by/with/through)वस्तयमानेनवस्तयमानाभ्याम्वस्तयमानैः
चतुर्थी (to/for)वस्तयमानायवस्तयमानाभ्याम्वस्तयमानेभ्यः
पञ्चमी (from)वस्तयमानात् / वस्तयमानाद्वस्तयमानाभ्याम्वस्तयमानेभ्यः
षष्ठी (of/'s)वस्तयमानस्यवस्तयमानयोःवस्तयमानानाम्
सप्तमी (in/on/at/among)वस्तयमानेवस्तयमानयोःवस्तयमानेषु
सम्बोधनम् (O!)हे वस्तयमान !हे वस्तयमाने !हे वस्तयमाने !