संस्कृत शब्दरूप - वस्तयमान (Samskrit Shabdroop - वस्तयमान)

वस्तयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तयमानम्

वस्तयमाने

वस्तयमाने

द्वितीया

वस्तयमानम्

वस्तयमाने

वस्तयमानानि

तृतीया

वस्तयमानेन

वस्तयमानाभ्याम्

वस्तयमानैः

चतुर्थी

वस्तयमानाय

वस्तयमानाभ्याम्

वस्तयमानेभ्यः

पञ्चमी

वस्तयमानात् / वस्तयमानाद्

वस्तयमानाभ्याम्

वस्तयमानेभ्यः

षष्ठी

वस्तयमानस्य

वस्तयमानयोः

वस्तयमानानाम्

सप्तमी

वस्तयमाने

वस्तयमानयोः

वस्तयमानेषु

सम्बोधनम्

हे वस्तयमान !

हे वस्तयमाने !

हे वस्तयमाने !