संस्कृत शब्दरूप - वस्तनीय (Samskrit Shabdroop - वस्तनीय)

वस्तनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तनीयम्

वस्तनीये

वस्तनीयानि

द्वितीया

वस्तनीयम्

वस्तनीये

वस्तनीयानि

तृतीया

वस्तनीयेन

वस्तनीयाभ्याम्

वस्तनीयैः

चतुर्थी

वस्तनीयाय

वस्तनीयाभ्याम्

वस्तनीयेभ्यः

पञ्चमी

वस्तनीयात् / वस्तनीयाद्

वस्तनीयाभ्याम्

वस्तनीयेभ्यः

षष्ठी

वस्तनीयस्य

वस्तनीययोः

वस्तनीयानाम्

सप्तमी

वस्तनीये

वस्तनीययोः

वस्तनीयेषु

सम्बोधनम्

हे वस्तनीय !

हे वस्तनीये !

हे वस्तनीयानि !