Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तनीय (Samskrit Shabdroop - वस्तनीय)

वस्तनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तनीयम्वस्तनीयेवस्तनीयानि
द्वितीया (to)वस्तनीयम्वस्तनीयेवस्तनीयानि
तृतीया (by/with/through)वस्तनीयेनवस्तनीयाभ्याम्वस्तनीयैः
चतुर्थी (to/for)वस्तनीयायवस्तनीयाभ्याम्वस्तनीयेभ्यः
पञ्चमी (from)वस्तनीयात् / वस्तनीयाद्वस्तनीयाभ्याम्वस्तनीयेभ्यः
षष्ठी (of/'s)वस्तनीयस्यवस्तनीययोःवस्तनीयानाम्
सप्तमी (in/on/at/among)वस्तनीयेवस्तनीययोःवस्तनीयेषु
सम्बोधनम् (O!)हे वस्तनीय !हे वस्तनीये !हे वस्तनीयानि !