संस्कृत शब्दरूप - वस्तनीय (Samskrit Shabdroop - वस्तनीय)
वस्तनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वस्तनीयम् | वस्तनीये | वस्तनीयानि |
द्वितीया (to) | वस्तनीयम् | वस्तनीये | वस्तनीयानि |
तृतीया (by/with/through) | वस्तनीयेन | वस्तनीयाभ्याम् | वस्तनीयैः |
चतुर्थी (to/for) | वस्तनीयाय | वस्तनीयाभ्याम् | वस्तनीयेभ्यः |
पञ्चमी (from) | वस्तनीयात् / वस्तनीयाद् | वस्तनीयाभ्याम् | वस्तनीयेभ्यः |
षष्ठी (of/'s) | वस्तनीयस्य | वस्तनीययोः | वस्तनीयानाम् |
सप्तमी (in/on/at/among) | वस्तनीये | वस्तनीययोः | वस्तनीयेषु |
सम्बोधनम् (O!) | हे वस्तनीय ! | हे वस्तनीये ! | हे वस्तनीयानि ! |