Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तन (Samskrit Shabdroop - वस्तन)

वस्तन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तनम्वस्तनेवस्तनानि
द्वितीया (to)वस्तनम्वस्तनेवस्तनानि
तृतीया (by/with/through)वस्तनेनवस्तनाभ्याम्वस्तनैः
चतुर्थी (to/for)वस्तनायवस्तनाभ्याम्वस्तनेभ्यः
पञ्चमी (from)वस्तनात् / वस्तनाद्वस्तनाभ्याम्वस्तनेभ्यः
षष्ठी (of/'s)वस्तनस्यवस्तनयोःवस्तनानाम्
सप्तमी (in/on/at/among)वस्तनेवस्तनयोःवस्तनेषु
सम्बोधनम् (O!)हे वस्तन !हे वस्तने !हे वस्तनानि !