संस्कृत शब्दरूप - वस्तन (Samskrit Shabdroop - वस्तन)

वस्तन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तनम्

वस्तने

वस्तनानि

द्वितीया

वस्तनम्

वस्तने

वस्तनानि

तृतीया

वस्तनेन

वस्तनाभ्याम्

वस्तनैः

चतुर्थी

वस्तनाय

वस्तनाभ्याम्

वस्तनेभ्यः

पञ्चमी

वस्तनात् / वस्तनाद्

वस्तनाभ्याम्

वस्तनेभ्यः

षष्ठी

वस्तनस्य

वस्तनयोः

वस्तनानाम्

सप्तमी

वस्तने

वस्तनयोः

वस्तनेषु

सम्बोधनम्

हे वस्तन !

हे वस्तने !

हे वस्तनानि !