संस्कृत शब्दरूप - वस्तक (Samskrit Shabdroop - वस्तक)

वस्तक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तकम्

वस्तके

वस्तकानि

द्वितीया

वस्तकम्

वस्तके

वस्तकानि

तृतीया

वस्तकेन

वस्तकाभ्याम्

वस्तकैः

चतुर्थी

वस्तकाय

वस्तकाभ्याम्

वस्तकेभ्यः

पञ्चमी

वस्तकात् / वस्तकाद्

वस्तकाभ्याम्

वस्तकेभ्यः

षष्ठी

वस्तकस्य

वस्तकयोः

वस्तकानाम्

सप्तमी

वस्तके

वस्तकयोः

वस्तकेषु

सम्बोधनम्

हे वस्तक !

हे वस्तके !

हे वस्तकानि !