Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्तक (Samskrit Shabdroop - वस्तक)

वस्तक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्तकम्वस्तकेवस्तकानि
द्वितीया (to)वस्तकम्वस्तकेवस्तकानि
तृतीया (by/with/through)वस्तकेनवस्तकाभ्याम्वस्तकैः
चतुर्थी (to/for)वस्तकायवस्तकाभ्याम्वस्तकेभ्यः
पञ्चमी (from)वस्तकात् / वस्तकाद्वस्तकाभ्याम्वस्तकेभ्यः
षष्ठी (of/'s)वस्तकस्यवस्तकयोःवस्तकानाम्
सप्तमी (in/on/at/among)वस्तकेवस्तकयोःवस्तकेषु
सम्बोधनम् (O!)हे वस्तक !हे वस्तके !हे वस्तकानि !