संस्कृत शब्दरूप - वश्य (Samskrit Shabdroop - वश्य)

वश्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वश्यम्

वश्ये

वश्यानि

द्वितीया

वश्यम्

वश्ये

वश्यानि

तृतीया

वश्येन

वश्याभ्याम्

वश्यैः

चतुर्थी

वश्याय

वश्याभ्याम्

वश्येभ्यः

पञ्चमी

वश्यात् / वश्याद्

वश्याभ्याम्

वश्येभ्यः

षष्ठी

वश्यस्य

वश्ययोः

वश्यानाम्

सप्तमी

वश्ये

वश्ययोः

वश्येषु

सम्बोधनम्

हे वश्य !

हे वश्ये !

हे वश्यानि !