संस्कृत शब्दरूप - वस्त (Samskrit Shabdroop - वस्त)

वस्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्तम्

वस्ते

वस्तानि

द्वितीया

वस्तम्

वस्ते

वस्तानि

तृतीया

वस्तेन

वस्ताभ्याम्

वस्तैः

चतुर्थी

वस्ताय

वस्ताभ्याम्

वस्तेभ्यः

पञ्चमी

वस्तात् / वस्ताद्

वस्ताभ्याम्

वस्तेभ्यः

षष्ठी

वस्तस्य

वस्तयोः

वस्तानाम्

सप्तमी

वस्ते

वस्तयोः

वस्तेषु

सम्बोधनम्

हे वस्त !

हे वस्ते !

हे वस्तानि !