Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्क्य (Samskrit Shabdroop - वस्क्य)

वस्क्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्क्यम्वस्क्येवस्क्यानि
द्वितीया (to)वस्क्यम्वस्क्येवस्क्यानि
तृतीया (by/with/through)वस्क्येनवस्क्याभ्याम्वस्क्यैः
चतुर्थी (to/for)वस्क्यायवस्क्याभ्याम्वस्क्येभ्यः
पञ्चमी (from)वस्क्यात् / वस्क्याद्वस्क्याभ्याम्वस्क्येभ्यः
षष्ठी (of/'s)वस्क्यस्यवस्क्ययोःवस्क्यानाम्
सप्तमी (in/on/at/among)वस्क्येवस्क्ययोःवस्क्येषु
सम्बोधनम् (O!)हे वस्क्य !हे वस्क्ये !हे वस्क्यानि !