संस्कृत शब्दरूप - वस्क्य (Samskrit Shabdroop - वस्क्य)

वस्क्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्क्यम्

वस्क्ये

वस्क्यानि

द्वितीया

वस्क्यम्

वस्क्ये

वस्क्यानि

तृतीया

वस्क्येन

वस्क्याभ्याम्

वस्क्यैः

चतुर्थी

वस्क्याय

वस्क्याभ्याम्

वस्क्येभ्यः

पञ्चमी

वस्क्यात् / वस्क्याद्

वस्क्याभ्याम्

वस्क्येभ्यः

षष्ठी

वस्क्यस्य

वस्क्ययोः

वस्क्यानाम्

सप्तमी

वस्क्ये

वस्क्ययोः

वस्क्येषु

सम्बोधनम्

हे वस्क्य !

हे वस्क्ये !

हे वस्क्यानि !