संस्कृत शब्दरूप - वल्ह (Samskrit Shabdroop - वल्ह)

वल्ह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हम्

वल्हे

वल्हानि

द्वितीया

वल्हम्

वल्हे

वल्हानि

तृतीया

वल्हेन

वल्हाभ्याम्

वल्हैः

चतुर्थी

वल्हाय

वल्हाभ्याम्

वल्हेभ्यः

पञ्चमी

वल्हात् / वल्हाद्

वल्हाभ्याम्

वल्हेभ्यः

षष्ठी

वल्हस्य

वल्हयोः

वल्हानाम्

सप्तमी

वल्हे

वल्हयोः

वल्हेषु

सम्बोधनम्

हे वल्ह !

हे वल्हे !

हे वल्हानि !