अद्य​ रविवासरः।
🕗 ०८:१७:०३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्ह (Samskrit Shabdroop - वल्ह)

वल्ह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्हम्वल्हेवल्हानि
द्वितीया (to)वल्हम्वल्हेवल्हानि
तृतीया (by/with/through)वल्हेनवल्हाभ्याम्वल्हैः
चतुर्थी (to/for)वल्हायवल्हाभ्याम्वल्हेभ्यः
पञ्चमी (from)वल्हात् / वल्हाद्वल्हाभ्याम्वल्हेभ्यः
षष्ठी (of/'s)वल्हस्यवल्हयोःवल्हानाम्
सप्तमी (in/on/at/among)वल्हेवल्हयोःवल्हेषु
सम्बोधनम् (O!)हे वल्ह !हे वल्हे !हे वल्हानि !