संस्कृत शब्दरूप - वस्कितव्य (Samskrit Shabdroop - वस्कितव्य)

वस्कितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कितव्यम्

वस्कितव्ये

वस्कितव्यानि

द्वितीया

वस्कितव्यम्

वस्कितव्ये

वस्कितव्यानि

तृतीया

वस्कितव्येन

वस्कितव्याभ्याम्

वस्कितव्यैः

चतुर्थी

वस्कितव्याय

वस्कितव्याभ्याम्

वस्कितव्येभ्यः

पञ्चमी

वस्कितव्यात् / वस्कितव्याद्

वस्कितव्याभ्याम्

वस्कितव्येभ्यः

षष्ठी

वस्कितव्यस्य

वस्कितव्ययोः

वस्कितव्यानाम्

सप्तमी

वस्कितव्ये

वस्कितव्ययोः

वस्कितव्येषु

सम्बोधनम्

हे वस्कितव्य !

हे वस्कितव्ये !

हे वस्कितव्यानि !