संस्कृत शब्दरूप - वस्कितव्य (Samskrit Shabdroop - वस्कितव्य)
वस्कितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वस्कितव्यम् | वस्कितव्ये | वस्कितव्यानि |
द्वितीया (to) | वस्कितव्यम् | वस्कितव्ये | वस्कितव्यानि |
तृतीया (by/with/through) | वस्कितव्येन | वस्कितव्याभ्याम् | वस्कितव्यैः |
चतुर्थी (to/for) | वस्कितव्याय | वस्कितव्याभ्याम् | वस्कितव्येभ्यः |
पञ्चमी (from) | वस्कितव्यात् / वस्कितव्याद् | वस्कितव्याभ्याम् | वस्कितव्येभ्यः |
षष्ठी (of/'s) | वस्कितव्यस्य | वस्कितव्ययोः | वस्कितव्यानाम् |
सप्तमी (in/on/at/among) | वस्कितव्ये | वस्कितव्ययोः | वस्कितव्येषु |
सम्बोधनम् (O!) | हे वस्कितव्य ! | हे वस्कितव्ये ! | हे वस्कितव्यानि ! |