Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्कितव्य (Samskrit Shabdroop - वस्कितव्य)

वस्कितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्कितव्यम्वस्कितव्येवस्कितव्यानि
द्वितीया (to)वस्कितव्यम्वस्कितव्येवस्कितव्यानि
तृतीया (by/with/through)वस्कितव्येनवस्कितव्याभ्याम्वस्कितव्यैः
चतुर्थी (to/for)वस्कितव्यायवस्कितव्याभ्याम्वस्कितव्येभ्यः
पञ्चमी (from)वस्कितव्यात् / वस्कितव्याद्वस्कितव्याभ्याम्वस्कितव्येभ्यः
षष्ठी (of/'s)वस्कितव्यस्यवस्कितव्ययोःवस्कितव्यानाम्
सप्तमी (in/on/at/among)वस्कितव्येवस्कितव्ययोःवस्कितव्येषु
सम्बोधनम् (O!)हे वस्कितव्य !हे वस्कितव्ये !हे वस्कितव्यानि !