संस्कृत शब्दरूप - वस्कित (Samskrit Shabdroop - वस्कित)

वस्कित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कितम्

वस्किते

वस्कितानि

द्वितीया

वस्कितम्

वस्किते

वस्कितानि

तृतीया

वस्कितेन

वस्किताभ्याम्

वस्कितैः

चतुर्थी

वस्किताय

वस्किताभ्याम्

वस्कितेभ्यः

पञ्चमी

वस्कितात् / वस्किताद्

वस्किताभ्याम्

वस्कितेभ्यः

षष्ठी

वस्कितस्य

वस्कितयोः

वस्कितानाम्

सप्तमी

वस्किते

वस्कितयोः

वस्कितेषु

सम्बोधनम्

हे वस्कित !

हे वस्किते !

हे वस्कितानि !