संस्कृत शब्दरूप - वस्कमान (Samskrit Shabdroop - वस्कमान)
वस्कमान
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वस्कमानम् | वस्कमाने | वस्कमानानि |
द्वितीया (to) | वस्कमानम् | वस्कमाने | वस्कमानानि |
तृतीया (by/with/through) | वस्कमानेन | वस्कमानाभ्याम् | वस्कमानैः |
चतुर्थी (to/for) | वस्कमानाय | वस्कमानाभ्याम् | वस्कमानेभ्यः |
पञ्चमी (from) | वस्कमानात् / वस्कमानाद् | वस्कमानाभ्याम् | वस्कमानेभ्यः |
षष्ठी (of/'s) | वस्कमानस्य | वस्कमानयोः | वस्कमानानाम् |
सप्तमी (in/on/at/among) | वस्कमाने | वस्कमानयोः | वस्कमानेषु |
सम्बोधनम् (O!) | हे वस्कमान ! | हे वस्कमाने ! | हे वस्कमानानि ! |