#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - वस्कमान (Samskrit Shabdroop - वस्कमान)

वस्कमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कमानम्

वस्कमाने

वस्कमानानि

द्वितीया

वस्कमानम्

वस्कमाने

वस्कमानानि

तृतीया

वस्कमानेन

वस्कमानाभ्याम्

वस्कमानैः

चतुर्थी

वस्कमानाय

वस्कमानाभ्याम्

वस्कमानेभ्यः

पञ्चमी

वस्कमानात् / वस्कमानाद्

वस्कमानाभ्याम्

वस्कमानेभ्यः

षष्ठी

वस्कमानस्य

वस्कमानयोः

वस्कमानानाम्

सप्तमी

वस्कमाने

वस्कमानयोः

वस्कमानेषु

सम्बोधनम्

हे वस्कमान !

हे वस्कमाने !

हे वस्कमानानि !