Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्कमान (Samskrit Shabdroop - वस्कमान)

वस्कमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्कमानम्वस्कमानेवस्कमानानि
द्वितीया (to)वस्कमानम्वस्कमानेवस्कमानानि
तृतीया (by/with/through)वस्कमानेनवस्कमानाभ्याम्वस्कमानैः
चतुर्थी (to/for)वस्कमानायवस्कमानाभ्याम्वस्कमानेभ्यः
पञ्चमी (from)वस्कमानात् / वस्कमानाद्वस्कमानाभ्याम्वस्कमानेभ्यः
षष्ठी (of/'s)वस्कमानस्यवस्कमानयोःवस्कमानानाम्
सप्तमी (in/on/at/among)वस्कमानेवस्कमानयोःवस्कमानेषु
सम्बोधनम् (O!)हे वस्कमान !हे वस्कमाने !हे वस्कमानानि !