संस्कृत शब्दरूप - वस्कनीय (Samskrit Shabdroop - वस्कनीय)

वस्कनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कनीयम्

वस्कनीये

वस्कनीयानि

द्वितीया

वस्कनीयम्

वस्कनीये

वस्कनीयानि

तृतीया

वस्कनीयेन

वस्कनीयाभ्याम्

वस्कनीयैः

चतुर्थी

वस्कनीयाय

वस्कनीयाभ्याम्

वस्कनीयेभ्यः

पञ्चमी

वस्कनीयात् / वस्कनीयाद्

वस्कनीयाभ्याम्

वस्कनीयेभ्यः

षष्ठी

वस्कनीयस्य

वस्कनीययोः

वस्कनीयानाम्

सप्तमी

वस्कनीये

वस्कनीययोः

वस्कनीयेषु

सम्बोधनम्

हे वस्कनीय !

हे वस्कनीये !

हे वस्कनीयानि !