Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्कनीय (Samskrit Shabdroop - वस्कनीय)

वस्कनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्कनीयम्वस्कनीयेवस्कनीयानि
द्वितीया (to)वस्कनीयम्वस्कनीयेवस्कनीयानि
तृतीया (by/with/through)वस्कनीयेनवस्कनीयाभ्याम्वस्कनीयैः
चतुर्थी (to/for)वस्कनीयायवस्कनीयाभ्याम्वस्कनीयेभ्यः
पञ्चमी (from)वस्कनीयात् / वस्कनीयाद्वस्कनीयाभ्याम्वस्कनीयेभ्यः
षष्ठी (of/'s)वस्कनीयस्यवस्कनीययोःवस्कनीयानाम्
सप्तमी (in/on/at/among)वस्कनीयेवस्कनीययोःवस्कनीयेषु
सम्बोधनम् (O!)हे वस्कनीय !हे वस्कनीये !हे वस्कनीयानि !