Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्कन (Samskrit Shabdroop - वस्कन)

वस्कन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्कनम्वस्कनेवस्कनानि
द्वितीया (to)वस्कनम्वस्कनेवस्कनानि
तृतीया (by/with/through)वस्कनेनवस्कनाभ्याम्वस्कनैः
चतुर्थी (to/for)वस्कनायवस्कनाभ्याम्वस्कनेभ्यः
पञ्चमी (from)वस्कनात् / वस्कनाद्वस्कनाभ्याम्वस्कनेभ्यः
षष्ठी (of/'s)वस्कनस्यवस्कनयोःवस्कनानाम्
सप्तमी (in/on/at/among)वस्कनेवस्कनयोःवस्कनेषु
सम्बोधनम् (O!)हे वस्कन !हे वस्कने !हे वस्कनानि !