संस्कृत शब्दरूप - वस्कन (Samskrit Shabdroop - वस्कन)

वस्कन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कनम्

वस्कने

वस्कनानि

द्वितीया

वस्कनम्

वस्कने

वस्कनानि

तृतीया

वस्कनेन

वस्कनाभ्याम्

वस्कनैः

चतुर्थी

वस्कनाय

वस्कनाभ्याम्

वस्कनेभ्यः

पञ्चमी

वस्कनात् / वस्कनाद्

वस्कनाभ्याम्

वस्कनेभ्यः

षष्ठी

वस्कनस्य

वस्कनयोः

वस्कनानाम्

सप्तमी

वस्कने

वस्कनयोः

वस्कनेषु

सम्बोधनम्

हे वस्कन !

हे वस्कने !

हे वस्कनानि !