संस्कृत शब्दरूप - वस्कक (Samskrit Shabdroop - वस्कक)

वस्कक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्ककम्

वस्कके

वस्ककानि

द्वितीया

वस्ककम्

वस्कके

वस्ककानि

तृतीया

वस्ककेन

वस्ककाभ्याम्

वस्ककैः

चतुर्थी

वस्ककाय

वस्ककाभ्याम्

वस्ककेभ्यः

पञ्चमी

वस्ककात् / वस्ककाद्

वस्ककाभ्याम्

वस्ककेभ्यः

षष्ठी

वस्ककस्य

वस्ककयोः

वस्ककानाम्

सप्तमी

वस्कके

वस्ककयोः

वस्ककेषु

सम्बोधनम्

हे वस्कक !

हे वस्कके !

हे वस्ककानि !