Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वस्कक (Samskrit Shabdroop - वस्कक)

वस्कक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावस्ककम्वस्ककेवस्ककानि
द्वितीया (to)वस्ककम्वस्ककेवस्ककानि
तृतीया (by/with/through)वस्ककेनवस्ककाभ्याम्वस्ककैः
चतुर्थी (to/for)वस्ककायवस्ककाभ्याम्वस्ककेभ्यः
पञ्चमी (from)वस्ककात् / वस्ककाद्वस्ककाभ्याम्वस्ककेभ्यः
षष्ठी (of/'s)वस्ककस्यवस्ककयोःवस्ककानाम्
सप्तमी (in/on/at/among)वस्ककेवस्ककयोःवस्ककेषु
सम्बोधनम् (O!)हे वस्कक !हे वस्कके !हे वस्ककानि !