संस्कृत शब्दरूप - वस्क (Samskrit Shabdroop - वस्क)

वस्क

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वस्कम्

वस्के

वस्कानि

द्वितीया

वस्कम्

वस्के

वस्कानि

तृतीया

वस्केन

वस्काभ्याम्

वस्कैः

चतुर्थी

वस्काय

वस्काभ्याम्

वस्केभ्यः

पञ्चमी

वस्कात् / वस्काद्

वस्काभ्याम्

वस्केभ्यः

षष्ठी

वस्कस्य

वस्कयोः

वस्कानाम्

सप्तमी

वस्के

वस्कयोः

वस्केषु

सम्बोधनम्

हे वस्क !

हे वस्के !

हे वस्कानि !