संस्कृत शब्दरूप - वसिष्ठ (Samskrit Shabdroop - वसिष्ठ)

वसिष्ठ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसिष्ठम्

वसिष्ठे

वसिष्ठानि

द्वितीया

वसिष्ठम्

वसिष्ठे

वसिष्ठानि

तृतीया

वसिष्ठेन

वसिष्ठाभ्याम्

वसिष्ठैः

चतुर्थी

वसिष्ठाय

वसिष्ठाभ्याम्

वसिष्ठेभ्यः

पञ्चमी

वसिष्ठात् / वसिष्ठाद्

वसिष्ठाभ्याम्

वसिष्ठेभ्यः

षष्ठी

वसिष्ठस्य

वसिष्ठयोः

वसिष्ठानाम्

सप्तमी

वसिष्ठे

वसिष्ठयोः

वसिष्ठेषु

सम्बोधनम्

हे वसिष्ठ !

हे वसिष्ठे !

हे वसिष्ठानि !