Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसिष्ठ (Samskrit Shabdroop - वसिष्ठ)

वसिष्ठ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसिष्ठम्वसिष्ठेवसिष्ठानि
द्वितीया (to)वसिष्ठम्वसिष्ठेवसिष्ठानि
तृतीया (by/with/through)वसिष्ठेनवसिष्ठाभ्याम्वसिष्ठैः
चतुर्थी (to/for)वसिष्ठायवसिष्ठाभ्याम्वसिष्ठेभ्यः
पञ्चमी (from)वसिष्ठात् / वसिष्ठाद्वसिष्ठाभ्याम्वसिष्ठेभ्यः
षष्ठी (of/'s)वसिष्ठस्यवसिष्ठयोःवसिष्ठानाम्
सप्तमी (in/on/at/among)वसिष्ठेवसिष्ठयोःवसिष्ठेषु
सम्बोधनम् (O!)हे वसिष्ठ !हे वसिष्ठे !हे वसिष्ठानि !