Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसितव्य (Samskrit Shabdroop - वसितव्य)

वसितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसितव्यम्वसितव्येवसितव्यानि
द्वितीया (to)वसितव्यम्वसितव्येवसितव्यानि
तृतीया (by/with/through)वसितव्येनवसितव्याभ्याम्वसितव्यैः
चतुर्थी (to/for)वसितव्यायवसितव्याभ्याम्वसितव्येभ्यः
पञ्चमी (from)वसितव्यात् / वसितव्याद्वसितव्याभ्याम्वसितव्येभ्यः
षष्ठी (of/'s)वसितव्यस्यवसितव्ययोःवसितव्यानाम्
सप्तमी (in/on/at/among)वसितव्येवसितव्ययोःवसितव्येषु
सम्बोधनम् (O!)हे वसितव्य !हे वसितव्ये !हे वसितव्यानि !