पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वसितव्य (Samskrit Shabdroop - वसितव्य)

वसितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसितव्यम्वसितव्येवसितव्यानि
द्वितीयावसितव्यम्वसितव्येवसितव्यानि
तृतीयावसितव्येनवसितव्याभ्याम्वसितव्यैः
चतुर्थीवसितव्यायवसितव्याभ्याम्वसितव्येभ्यः
पञ्चमीवसितव्यात् / वसितव्याद्वसितव्याभ्याम्वसितव्येभ्यः
षष्ठीवसितव्यस्यवसितव्ययोःवसितव्यानाम्
सप्तमीवसितव्येवसितव्ययोःवसितव्येषु
सम्बोधनम्हे वसितव्य !हे वसितव्ये !हे वसितव्यानि !