पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वसित (Samskrit Shabdroop - वसित)

वसित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसितम्वसितेवसितानि
द्वितीयावसितम्वसितेवसितानि
तृतीयावसितेनवसिताभ्याम्वसितैः
चतुर्थीवसितैःवसिताभ्याम्वसितेभ्यः
पञ्चमीवसितात् / वसिताद्वसिताभ्याम्वसितेभ्यः
षष्ठीवसितस्यवसितयोःवसितानाम्
सप्तमीवसितेवसितयोःवसितेषु
सम्बोधनम्हे वसित !हे वसिते !हे वसितानि !