Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसित (Samskrit Shabdroop - वसित)

वसित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसितम्वसितेवसितानि
द्वितीया (to)वसितम्वसितेवसितानि
तृतीया (by/with/through)वसितेनवसिताभ्याम्वसितैः
चतुर्थी (to/for)वसितैःवसिताभ्याम्वसितेभ्यः
पञ्चमी (from)वसितात् / वसिताद्वसिताभ्याम्वसितेभ्यः
षष्ठी (of/'s)वसितस्यवसितयोःवसितानाम्
सप्तमी (in/on/at/among)वसितेवसितयोःवसितेषु
सम्बोधनम् (O!)हे वसित !हे वसिते !हे वसितानि !