संस्कृत शब्दरूप - वसित (Samskrit Shabdroop - वसित)

वसित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसितम्

वसिते

वसितानि

द्वितीया

वसितम्

वसिते

वसितानि

तृतीया

वसितेन

वसिताभ्याम्

वसितैः

चतुर्थी

वसितैः

वसिताभ्याम्

वसितेभ्यः

पञ्चमी

वसितात् / वसिताद्

वसिताभ्याम्

वसितेभ्यः

षष्ठी

वसितस्य

वसितयोः

वसितानाम्

सप्तमी

वसिते

वसितयोः

वसितेषु

सम्बोधनम्

हे वसित !

हे वसिते !

हे वसितानि !