संस्कृत शब्दरूप - वसितव्य (Samskrit Shabdroop - वसितव्य)
वसितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वसितव्यम् | वसितव्ये | वसितव्यानि |
द्वितीया (to) | वसितव्यम् | वसितव्ये | वसितव्यानि |
तृतीया (by/with/through) | वसितव्येन | वसितव्याभ्याम् | वसितव्यैः |
चतुर्थी (to/for) | वसितव्याय | वसितव्याभ्याम् | वसितव्येभ्यः |
पञ्चमी (from) | वसितव्यात् / वसितव्याद् | वसितव्याभ्याम् | वसितव्येभ्यः |
षष्ठी (of/'s) | वसितव्यस्य | वसितव्ययोः | वसितव्यानाम् |
सप्तमी (in/on/at/among) | वसितव्ये | वसितव्ययोः | वसितव्येषु |
सम्बोधनम् (O!) | हे वसितव्य ! | हे वसितव्ये ! | हे वसितव्यानि ! |