संस्कृत शब्दरूप - वसितव्य (Samskrit Shabdroop - वसितव्य)

वसितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसितव्यम्

वसितव्ये

वसितव्यानि

द्वितीया

वसितव्यम्

वसितव्ये

वसितव्यानि

तृतीया

वसितव्येन

वसितव्याभ्याम्

वसितव्यैः

चतुर्थी

वसितव्याय

वसितव्याभ्याम्

वसितव्येभ्यः

पञ्चमी

वसितव्यात् / वसितव्याद्

वसितव्याभ्याम्

वसितव्येभ्यः

षष्ठी

वसितव्यस्य

वसितव्ययोः

वसितव्यानाम्

सप्तमी

वसितव्ये

वसितव्ययोः

वसितव्येषु

सम्बोधनम्

हे वसितव्य !

हे वसितव्ये !

हे वसितव्यानि !