Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शयान (Samskrit Shabdroop - शयान)

शयान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशयानम्शयानेशयानानि
द्वितीया (to)शयानम्शयानेशयानानि
तृतीया (by/with/through)शयानेनशयानाभ्याम्शयानैः
चतुर्थी (to/for)शयानायशयानाभ्याम्शयानेभ्यः
पञ्चमी (from)शयानात् / शयानाद्शयानाभ्याम्शयानेभ्यः
षष्ठी (of/'s)शयानस्यशयानयोःशयानानाम्
सप्तमी (in/on/at/among)शयानेशयानयोःशयानेषु
सम्बोधनम् (O!)हे शयान !हे शयाने !हे शयानानि !