संस्कृत शब्दरूप - शयान (Samskrit Shabdroop - शयान)

शयान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयानम्

शयाने

शयानानि

द्वितीया

शयानम्

शयाने

शयानानि

तृतीया

शयानेन

शयानाभ्याम्

शयानैः

चतुर्थी

शयानाय

शयानाभ्याम्

शयानेभ्यः

पञ्चमी

शयानात् / शयानाद्

शयानाभ्याम्

शयानेभ्यः

षष्ठी

शयानस्य

शयानयोः

शयानानाम्

सप्तमी

शयाने

शयानयोः

शयानेषु

सम्बोधनम्

हे शयान !

हे शयाने !

हे शयानानि !