संस्कृत शब्दरूप - शयित (Samskrit Shabdroop - शयित)

शयित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयितम्

शयिते

शयितानि

द्वितीया

शयितम्

शयिते

शयितानि

तृतीया

शयितेन

शयिताभ्याम्

शयितैः

चतुर्थी

शयिताय

शयिताभ्याम्

शयितेभ्यः

पञ्चमी

शयितात् / शयिताद्

शयिताभ्याम्

शयितेभ्यः

षष्ठी

शयितस्य

शयितयोः

शयितानाम्

सप्तमी

शयिते

शयितयोः

शयितेषु

सम्बोधनम्

हे शयित !

हे शयिते !

हे शयितानि !