Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसान (Samskrit Shabdroop - वसान)

वसान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसानम्वसानेवसानानि
द्वितीया (to)वसानम्वसानेवसानानि
तृतीया (by/with/through)वसानेनवसानाभ्याम्वसानैः
चतुर्थी (to/for)वसानायवसानाभ्याम्वसानेभ्यः
पञ्चमी (from)वसानात् / वसानाद्वसानाभ्याम्वसानेभ्यः
षष्ठी (of/'s)वसानस्यवसानयोःवसानानाम्
सप्तमी (in/on/at/among)वसानेवसानयोःवसानेषु
सम्बोधनम् (O!)हे वसान !हे वसाने !हे वसानानि !