संस्कृत शब्दरूप - वसान (Samskrit Shabdroop - वसान)

वसान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसानम्

वसाने

वसानानि

द्वितीया

वसानम्

वसाने

वसानानि

तृतीया

वसानेन

वसानाभ्याम्

वसानैः

चतुर्थी

वसानाय

वसानाभ्याम्

वसानेभ्यः

पञ्चमी

वसानात् / वसानाद्

वसानाभ्याम्

वसानेभ्यः

षष्ठी

वसानस्य

वसानयोः

वसानानाम्

सप्तमी

वसाने

वसानयोः

वसानेषु

सम्बोधनम्

हे वसान !

हे वसाने !

हे वसानानि !