संस्कृत शब्दरूप - वशीकरण (Samskrit Shabdroop - वशीकरण)

वशीकरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वशीकरणम्

वशीकरणे

वशीकरणानि

द्वितीया

वशीकरणम्

वशीकरणे

वशीकरणानि

तृतीया

वशीकरणेन

वशीकरणेन

वशीकरणैः

चतुर्थी

वशीकरणाय

वशीकरणेन

वशीकरणेभ्यः

पञ्चमी

वशीकरणात् / वशीकरणाद्

वशीकरणेन

वशीकरणेभ्यः

षष्ठी

वशीकरणस्य

वशीकरणयोः

वशीकरणानाम्

सप्तमी

वशीकरणे

वशीकरणयोः

वशीकरणेषु

सम्बोधनम्

हे वशीकरण !

हे वशीकरणे !

हे वशीकरणानि !