संस्कृत शब्दरूप - वषित (Samskrit Shabdroop - वषित)

वषित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वषितम्

वषिते

वषितानि

द्वितीया

वषितम्

वषिते

वषितानि

तृतीया

वषितेन

वषिताभ्याम्

वषितैः

चतुर्थी

वषिताय

वषिताभ्याम्

वषितेभ्यः

पञ्चमी

वषितात् / वषिताद्

वषिताभ्याम्

वषितेभ्यः

षष्ठी

वषितस्य

वषितयोः

वषितानाम्

सप्तमी

वषिते

वषितयोः

वषितेषु

सम्बोधनम्

हे वषित !

हे वषिते !

हे वषितानि !