Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वषित (Samskrit Shabdroop - वषित)

वषित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावषितम्वषितेवषितानि
द्वितीया (to)वषितम्वषितेवषितानि
तृतीया (by/with/through)वषितेनवषिताभ्याम्वषितैः
चतुर्थी (to/for)वषितायवषिताभ्याम्वषितेभ्यः
पञ्चमी (from)वषितात् / वषिताद्वषिताभ्याम्वषितेभ्यः
षष्ठी (of/'s)वषितस्यवषितयोःवषितानाम्
सप्तमी (in/on/at/among)वषितेवषितयोःवषितेषु
सम्बोधनम् (O!)हे वषित !हे वषिते !हे वषितानि !