पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वषित (Samskrit Shabdroop - वषित)

वषित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावषितम्वषितेवषितानि
द्वितीयावषितम्वषितेवषितानि
तृतीयावषितेनवषिताभ्याम्वषितैः
चतुर्थीवषितायवषिताभ्याम्वषितेभ्यः
पञ्चमीवषितात् / वषिताद्वषिताभ्याम्वषितेभ्यः
षष्ठीवषितस्यवषितयोःवषितानाम्
सप्तमीवषितेवषितयोःवषितेषु
सम्बोधनम्हे वषित !हे वषिते !हे वषितानि !