संस्कृत शब्दरूप - ग्रामणी (Samskrit Shabdroop - ग्रामणी)

ग्रामणी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ग्रामणीः

ग्रामण्यौ

ग्रामण्यः

द्वितीया

ग्रामण्यम्

ग्रामण्यौ

ग्रामण्यः

तृतीया

ग्रामण्या

ग्रामणीभ्याम्

ग्रामणीभिः

चतुर्थी

ग्रामण्ये

ग्रामणीभ्याम्

ग्रामणीभ्यः

पञ्चमी

ग्रामण्यः

ग्रामणीभ्याम्

ग्रामणीभ्यः

षष्ठी

ग्रामण्यः

ग्रामण्योः

ग्रामण्याम्

सप्तमी

ग्रामण्याम्

ग्रामण्योः

ग्रामणीषु

सम्बोधनम्

हे ग्रामणीः !

हे ग्रामण्यौ !

हे ग्रामण्यः !