अद्य​ सोमवासरः।
🕔 ०५:२५:४०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ग्रामणी (Samskrit Shabdroop - ग्रामणी)

ग्रामणी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाग्रामणीःग्रामण्यौग्रामण्यः
द्वितीया (to)ग्रामण्यम्ग्रामण्यौग्रामण्यः
तृतीया (by/with/through)ग्रामण्याग्रामणीभ्याम्ग्रामणीभिः
चतुर्थी (to/for)ग्रामण्येग्रामणीभ्याम्ग्रामणीभ्यः
पञ्चमी (from)ग्रामण्यःग्रामणीभ्याम्ग्रामणीभ्यः
षष्ठी (of/'s)ग्रामण्यःग्रामण्योःग्रामण्याम्
सप्तमी (in/on/at/among)ग्रामण्याम्ग्रामण्योःग्रामणीषु
सम्बोधनम् (O!)हे ग्रामणीः !हे ग्रामण्यौ !हे ग्रामण्यः !