Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुधी (Samskrit Shabdroop - सुधी)

सुधी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुधीःसुधियौसुधियः
द्वितीया (to)सुधियम्सुधियौसुधियः
तृतीया (by/with/through)सुधियासुधीभ्याम्सुधीभिः
चतुर्थी (to/for)सुधियेसुधीभ्याम्सुधीभ्यः
पञ्चमी (from)सुधियःसुधीभ्याम्सुधीभ्यः
षष्ठी (of/'s)सुधियःसुधियोःसुधियाम्
सप्तमी (in/on/at/among)सुधियिसुधियोःसुधीषु
सम्बोधनम् (O!)हे सुधीः !हे सुधियौ !हे सुधियः !