संस्कृत शब्दरूप - वषितव्य (Samskrit Shabdroop - वषितव्य)

वषितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वषितव्यम्

वषितव्ये

वषितव्यानि

द्वितीया

वषितव्यम्

वषितव्ये

वषितव्यानि

तृतीया

वषितव्येन

वषितव्याभ्याम्

वषितव्यैः

चतुर्थी

वषितव्याय

वषितव्याभ्याम्

वषितव्येभ्यः

पञ्चमी

वषितव्यात् / वषितव्याद्

वषितव्याभ्याम्

वषितव्येभ्यः

षष्ठी

वषितव्यस्य

वषितव्ययोः

वषितव्यानाम्

सप्तमी

वषितव्ये

वषितव्ययोः

वषितव्येषु

सम्बोधनम्

हे वषितव्य !

हे वषितव्ये !

हे वषितव्यानि !