संस्कृत शब्दरूप - वशनीय (Samskrit Shabdroop - वशनीय)

वशनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वशनीयम्

वशनीये

वशनीयानि

द्वितीया

वशनीयम्

वशनीये

वशनीयानि

तृतीया

वशनीयेन

वशनीयाभ्याम्

वशनीयैः

चतुर्थी

वशनीयाय

वशनीयाभ्याम्

वशनीयेभ्यः

पञ्चमी

वशनीयात् / वशनीयाद्

वशनीयाभ्याम्

वशनीयेभ्यः

षष्ठी

वशनीयस्य

वशनीययोः

वशनीयानाम्

सप्तमी

वशनीये

वशनीययोः

वशनीयेषु

सम्बोधनम्

हे वशनीय !

हे वशनीये !

हे वशनीयानि !