Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वशनीय (Samskrit Shabdroop - वशनीय)

वशनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावशनीयम्वशनीयेवशनीयानि
द्वितीया (to)वशनीयम्वशनीयेवशनीयानि
तृतीया (by/with/through)वशनीयेनवशनीयाभ्याम्वशनीयैः
चतुर्थी (to/for)वशनीयायवशनीयाभ्याम्वशनीयेभ्यः
पञ्चमी (from)वशनीयात् / वशनीयाद्वशनीयाभ्याम्वशनीयेभ्यः
षष्ठी (of/'s)वशनीयस्यवशनीययोःवशनीयानाम्
सप्तमी (in/on/at/among)वशनीयेवशनीययोःवशनीयेषु
सम्बोधनम् (O!)हे वशनीय !हे वशनीये !हे वशनीयानि !