संस्कृत शब्दरूप - वशनीय (Samskrit Shabdroop - वशनीय)
वशनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वशनीयम् | वशनीये | वशनीयानि |
द्वितीया (to) | वशनीयम् | वशनीये | वशनीयानि |
तृतीया (by/with/through) | वशनीयेन | वशनीयाभ्याम् | वशनीयैः |
चतुर्थी (to/for) | वशनीयाय | वशनीयाभ्याम् | वशनीयेभ्यः |
पञ्चमी (from) | वशनीयात् / वशनीयाद् | वशनीयाभ्याम् | वशनीयेभ्यः |
षष्ठी (of/'s) | वशनीयस्य | वशनीययोः | वशनीयानाम् |
सप्तमी (in/on/at/among) | वशनीये | वशनीययोः | वशनीयेषु |
सम्बोधनम् (O!) | हे वशनीय ! | हे वशनीये ! | हे वशनीयानि ! |