संस्कृत शब्दरूप - वषण (Samskrit Shabdroop - वषण)

वषण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वषणम्

वषणे

वषणानि

द्वितीया

वषणम्

वषणे

वषणानि

तृतीया

वषणेन

वषणाभ्याम्

वषणैः

चतुर्थी

वषणाय

वषणाभ्याम्

वषणेभ्यः

पञ्चमी

वषणात् / वषणाद्

वषणाभ्याम्

वषणेभ्यः

षष्ठी

वषणस्य

वषणयोः

वषणानाम्

सप्तमी

वषणे

वषणयोः

वषणेषु

सम्बोधनम्

हे वषण !

हे वषणे !

हे वषणानि !