Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वषण (Samskrit Shabdroop - वषण)

वषण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावषणम्वषणेवषणानि
द्वितीया (to)वषणम्वषणेवषणानि
तृतीया (by/with/through)वषणेनवषणाभ्याम्वषणैः
चतुर्थी (to/for)वषणायवषणाभ्याम्वषणेभ्यः
पञ्चमी (from)वषणात् / वषणाद्वषणाभ्याम्वषणेभ्यः
षष्ठी (of/'s)वषणस्यवषणयोःवषणानाम्
सप्तमी (in/on/at/among)वषणेवषणयोःवषणेषु
सम्बोधनम् (O!)हे वषण !हे वषणे !हे वषणानि !