संस्कृत शब्दरूप - वषणीय (Samskrit Shabdroop - वषणीय)

वषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वषणीयः

वषणीयौ

वषणीयाः

द्वितीया

वषणीयम्

वषणीयौ

वषणीयान्

तृतीया

वषणीयेन

वषणीयाभ्याम्

वषणीयैः

चतुर्थी

वषणीयाय

वषणीयाभ्याम्

वषणीयेभ्यः

पञ्चमी

वषणीयात् / वषणीयाद्

वषणीयाभ्याम्

वषणीयेभ्यः

षष्ठी

वषणीयस्य

वषणीययोः

वषणीयानाम्

सप्तमी

वषणीये

वषणीययोः

वषणीयेषु

सम्बोधनम्

हे वषणीय !

हे वषणीयौ !

हे वषणीयाः !