Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वषणीय (Samskrit Shabdroop - वषणीय)

वषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावषणीयःवषणीयौवषणीयाः
द्वितीया (to)वषणीयम्वषणीयौवषणीयान्
तृतीया (by/with/through)वषणीयेनवषणीयाभ्याम्वषणीयैः
चतुर्थी (to/for)वषणीयायवषणीयाभ्याम्वषणीयेभ्यः
पञ्चमी (from)वषणीयात् / वषणीयाद्वषणीयाभ्याम्वषणीयेभ्यः
षष्ठी (of/'s)वषणीयस्यवषणीययोःवषणीयानाम्
सप्तमी (in/on/at/among)वषणीयेवषणीययोःवषणीयेषु
सम्बोधनम् (O!)हे वषणीय !हे वषणीयौ !हे वषणीयाः !