Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतिलक्ष्मी (Samskrit Shabdroop - अतिलक्ष्मी)

अतिलक्ष्मी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतिलक्ष्मीःअतिलक्ष्म्यौअतिलक्ष्म्यः
द्वितीया (to)अतिलक्ष्मीम्अतिलक्ष्म्यौअतिलक्ष्मीन्
तृतीया (by/with/through)अतिलक्ष्म्याअतिलक्ष्मीभ्याम्अतिलक्ष्मीभिः
चतुर्थी (to/for)अतिलक्ष्म्यैअतिलक्ष्मीभ्याम्अतिलक्ष्मीभ्यः
पञ्चमी (from)अतिलक्ष्म्याःअतिलक्ष्मीभ्याम्अतिलक्ष्मीभ्यः
षष्ठी (of/'s)अतिलक्ष्म्याःअतिलक्ष्म्योःअतिलक्ष्मीणाम्
सप्तमी (in/on/at/among)अतिलक्ष्म्याम्अतिलक्ष्म्योःअतिलक्ष्मीषु
सम्बोधनम् (O!)हे अतिलक्ष्मि !हे अतिलक्ष्म्यौ !हे अतिलक्ष्म्यः !