संस्कृत शब्दरूप - अतिलक्ष्मी (Samskrit Shabdroop - अतिलक्ष्मी)
अतिलक्ष्मी
ईकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अतिलक्ष्मीः | अतिलक्ष्म्यौ | अतिलक्ष्म्यः |
द्वितीया (to) | अतिलक्ष्मीम् | अतिलक्ष्म्यौ | अतिलक्ष्मीन् |
तृतीया (by/with/through) | अतिलक्ष्म्या | अतिलक्ष्मीभ्याम् | अतिलक्ष्मीभिः |
चतुर्थी (to/for) | अतिलक्ष्म्यै | अतिलक्ष्मीभ्याम् | अतिलक्ष्मीभ्यः |
पञ्चमी (from) | अतिलक्ष्म्याः | अतिलक्ष्मीभ्याम् | अतिलक्ष्मीभ्यः |
षष्ठी (of/'s) | अतिलक्ष्म्याः | अतिलक्ष्म्योः | अतिलक्ष्मीणाम् |
सप्तमी (in/on/at/among) | अतिलक्ष्म्याम् | अतिलक्ष्म्योः | अतिलक्ष्मीषु |
सम्बोधनम् (O!) | हे अतिलक्ष्मि ! | हे अतिलक्ष्म्यौ ! | हे अतिलक्ष्म्यः ! |