Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पान्नागारि (Samskrit Shabdroop - पान्नागारि)

पान्नागारि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापान्नागारिःपान्नागारीपान्नागाराः
द्वितीया (to)पान्नागारिम्पान्नागारीपान्नागारान्
तृतीया (by/with/through)पान्नागारिनापान्नागारिभ्याम्पान्नागारैः
चतुर्थी (to/for)पान्नागारयेपान्नागारिभ्याम्पान्नागारेभ्यः
पञ्चमी (from)पान्नागारेःपान्नागारिभ्याम्पान्नागारेभ्यः
षष्ठी (of/'s)पान्नागारेःपान्नागार्योःपान्नागाराणाम्
सप्तमी (in/on/at/among)पान्नागारौपान्नागार्योःपान्नागारेषु
सम्बोधनम् (O!)हे पान्नागारे !हे पान्नागारी !हे पान्नागाराः !