संस्कृत शब्दरूप - वसयितव्य (Samskrit Shabdroop - वसयितव्य)
वसयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वसयितव्यम् | वसयितव्ये | वसयितव्यानि |
द्वितीया (to) | वसयितव्यम् | वसयितव्ये | वसयितव्यानि |
तृतीया (by/with/through) | वसयितव्येन | वसयितव्याभ्याम् | वसयितव्यैः |
चतुर्थी (to/for) | वसयितव्याय | वसयितव्याभ्याम् | वसयितव्येभ्यः |
पञ्चमी (from) | वसयितव्यात् / वसयितव्याद् | वसयितव्याभ्याम् | वसयितव्येभ्यः |
षष्ठी (of/'s) | वसयितव्यस्य | वसयितव्ययोः | वसयितव्यानाम् |
सप्तमी (in/on/at/among) | वसयितव्ये | वसयितव्ययोः | वसयितव्येषु |
सम्बोधनम् (O!) | हे वसयितव्य ! | हे वसयितव्ये ! | हे वसयितव्यानि ! |