पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वसयितव्य (Samskrit Shabdroop - वसयितव्य)

वसयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसयितव्यम्वसयितव्येवसयितव्यानि
द्वितीयावसयितव्यम्वसयितव्येवसयितव्यानि
तृतीयावसयितव्येनवसयितव्याभ्याम्वसयितव्यैः
चतुर्थीवसयितव्यायवसयितव्याभ्याम्वसयितव्येभ्यः
पञ्चमीवसयितव्यात् / वसयितव्याद्वसयितव्याभ्याम्वसयितव्येभ्यः
षष्ठीवसयितव्यस्यवसयितव्ययोःवसयितव्यानाम्
सप्तमीवसयितव्येवसयितव्ययोःवसयितव्येषु
सम्बोधनम्हे वसयितव्य !हे वसयितव्ये !हे वसयितव्यानि !