संस्कृत शब्दरूप - वसयितव्य (Samskrit Shabdroop - वसयितव्य)

वसयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसयितव्यम्

वसयितव्ये

वसयितव्यानि

द्वितीया

वसयितव्यम्

वसयितव्ये

वसयितव्यानि

तृतीया

वसयितव्येन

वसयितव्याभ्याम्

वसयितव्यैः

चतुर्थी

वसयितव्याय

वसयितव्याभ्याम्

वसयितव्येभ्यः

पञ्चमी

वसयितव्यात् / वसयितव्याद्

वसयितव्याभ्याम्

वसयितव्येभ्यः

षष्ठी

वसयितव्यस्य

वसयितव्ययोः

वसयितव्यानाम्

सप्तमी

वसयितव्ये

वसयितव्ययोः

वसयितव्येषु

सम्बोधनम्

हे वसयितव्य !

हे वसयितव्ये !

हे वसयितव्यानि !