Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसयितव्य (Samskrit Shabdroop - वसयितव्य)

वसयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसयितव्यम्वसयितव्येवसयितव्यानि
द्वितीया (to)वसयितव्यम्वसयितव्येवसयितव्यानि
तृतीया (by/with/through)वसयितव्येनवसयितव्याभ्याम्वसयितव्यैः
चतुर्थी (to/for)वसयितव्यायवसयितव्याभ्याम्वसयितव्येभ्यः
पञ्चमी (from)वसयितव्यात् / वसयितव्याद्वसयितव्याभ्याम्वसयितव्येभ्यः
षष्ठी (of/'s)वसयितव्यस्यवसयितव्ययोःवसयितव्यानाम्
सप्तमी (in/on/at/among)वसयितव्येवसयितव्ययोःवसयितव्येषु
सम्बोधनम् (O!)हे वसयितव्य !हे वसयितव्ये !हे वसयितव्यानि !