संस्कृत शब्दरूप - निशा (Samskrit Shabdroop - निशा)

निशा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

निशा

निशे

निशाः

द्वितीया

निशाम्

निशे

निशः / निशाः

तृतीया

निशा / निशया

निड्भ्याम् / निशाभ्याम्

निड्भिः / निशाभिः

चतुर्थी

निशे / निशायै

निड्भ्याम् / निशाभ्याम्

निड्भ्यः / निशाभ्यः

पञ्चमी

निशः / निशायाः

निड्भ्याम् / निशाभ्याम्

निड्भ्यः / निशाभ्यः

षष्ठी

निशः / निशायाः

निशोः / निशयोः

निशाम् / निशानाम्

सप्तमी

निशि / निशायाम्

निशोः / निशयोः

निट्त्सु / निट्सु / निशासु

सम्बोधनम्

हे निशे !

हे निशे !

हे निशाः !