संस्कृत शब्दरूप - निशा (Samskrit Shabdroop - निशा)
निशा
आकारान्तः स्त्रीलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | निशा | निशे | निशाः |
द्वितीया (to) | निशाम् | निशे | निशः / निशाः |
तृतीया (by/with/through) | निशा / निशया | निड्भ्याम् / निशाभ्याम् | निड्भिः / निशाभिः |
चतुर्थी (to/for) | निशे / निशायै | निड्भ्याम् / निशाभ्याम् | निड्भ्यः / निशाभ्यः |
पञ्चमी (from) | निशः / निशायाः | निड्भ्याम् / निशाभ्याम् | निड्भ्यः / निशाभ्यः |
षष्ठी (of/'s) | निशः / निशायाः | निशोः / निशयोः | निशाम् / निशानाम् |
सप्तमी (in/on/at/among) | निशि / निशायाम् | निशोः / निशयोः | निट्त्सु / निट्सु / निशासु |
सम्बोधनम् (O!) | हे निशे ! | हे निशे ! | हे निशाः ! |