Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - निशा (Samskrit Shabdroop - निशा)

निशा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानिशानिशेनिशाः
द्वितीया (to)निशाम्निशेनिशः / निशाः
तृतीया (by/with/through)निशा / निशयानिड्भ्याम् / निशाभ्याम्निड्भिः / निशाभिः
चतुर्थी (to/for)निशे / निशायैनिड्भ्याम् / निशाभ्याम्निड्भ्यः / निशाभ्यः
पञ्चमी (from)निशः / निशायाःनिड्भ्याम् / निशाभ्याम्निड्भ्यः / निशाभ्यः
षष्ठी (of/'s)निशः / निशायाःनिशोः / निशयोःनिशाम् / निशानाम्
सप्तमी (in/on/at/among)निशि / निशायाम्निशोः / निशयोःनिट्त्सु / निट्सु / निशासु
सम्बोधनम् (O!)हे निशे !हे निशे !हे निशाः !