संस्कृत शब्दरूप - वसनीयत्व (Samskrit Shabdroop - वसनीयत्व)

वसनीयत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसनीयत्वम्

वसनीयत्वे

वसनीयत्वानि

द्वितीया

वसनीयत्वम्

वसनीयत्वे

वसनीयत्वानि

तृतीया

वसनीयत्वेन

वसनीयत्वाभ्याम्

वसनीयत्वैः

चतुर्थी

वसनीयत्वाय

वसनीयत्वाभ्याम्

वसनीयत्वेभ्यः

पञ्चमी

वसनीयत्वात् / वसनीयत्वाद्

वसनीयत्वाभ्याम्

वसनीयत्वेभ्यः

षष्ठी

वसनीयत्वस्य

वसनीयत्वयोः

वसनीयत्वानाम्

सप्तमी

वसनीयत्वे

वसनीयत्वयोः

वसनीयत्वेषु

सम्बोधनम्

हे वसनीयत्व !

हे वसनीयत्वे !

हे वसनीयत्वानि !