Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसमान (Samskrit Shabdroop - वसमान)

वसमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसमानम्वसमानेवसमानानि
द्वितीया (to)वसमानम्वसमानेवसमानानि
तृतीया (by/with/through)वसमानेनवसमानाभ्याम्वसमानैः
चतुर्थी (to/for)वसमानायवसमानाभ्याम्वसमानेभ्यः
पञ्चमी (from)वसमानात् / वसमानाद्वसमानाभ्याम्वसमानेभ्यः
षष्ठी (of/'s)वसमानस्यवसमानयोःवसमानानाम्
सप्तमी (in/on/at/among)वसमानेवसमानयोःवसमानेषु
सम्बोधनम् (O!)हे वसमान !हे वसमाने !हे वसमानानि !