संस्कृत शब्दरूप - वसमान (Samskrit Shabdroop - वसमान)

वसमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसमानम्

वसमाने

वसमानानि

द्वितीया

वसमानम्

वसमाने

वसमानानि

तृतीया

वसमानेन

वसमानाभ्याम्

वसमानैः

चतुर्थी

वसमानाय

वसमानाभ्याम्

वसमानेभ्यः

पञ्चमी

वसमानात् / वसमानाद्

वसमानाभ्याम्

वसमानेभ्यः

षष्ठी

वसमानस्य

वसमानयोः

वसमानानाम्

सप्तमी

वसमाने

वसमानयोः

वसमानेषु

सम्बोधनम्

हे वसमान !

हे वसमाने !

हे वसमानानि !