संस्कृत शब्दरूप - वसनीय (Samskrit Shabdroop - वसनीय)

वसनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसनीयम्

वसनीये

वसनीयानि

द्वितीया

वसनीयम्

वसनीये

वसनीयानि

तृतीया

वसनीयेन

वसनीयाभ्याम्

वसनीयैः

चतुर्थी

वसनीयाय

वसनीयाभ्याम्

वसनीयेभ्यः

पञ्चमी

वसनीयात् / वसनीयाद्

वसनीयाभ्याम्

वसनीयेभ्यः

षष्ठी

वसनीयस्य

वसनीययोः

वसनीयानाम्

सप्तमी

वसनीये

वसनीययोः

वसनीयेषु

सम्बोधनम्

हे वसनीय !

हे वसनीये !

हे वसनीयानि !