Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसन (Samskrit Shabdroop - वसन)

वसन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसनम्वसनेवसनानि
द्वितीया (to)वसनम्वसनेवसनानि
तृतीया (by/with/through)वसनेनवसनाभ्याम्वसनैः
चतुर्थी (to/for)वसनायवसनाभ्याम्वसनेभ्यः
पञ्चमी (from)वसनात् / वसनाद्वसनाभ्याम्वसनेभ्यः
षष्ठी (of/'s)वसनस्यवसनयोःवसनानाम्
सप्तमी (in/on/at/among)वसनेवसनयोःवसनेषु
सम्बोधनम् (O!)हे वसन !हे वसने !हे वसनानि !