संस्कृत शब्दरूप - वसन (Samskrit Shabdroop - वसन)

वसन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसनम्

वसने

वसनानि

द्वितीया

वसनम्

वसने

वसनानि

तृतीया

वसनेन

वसनाभ्याम्

वसनैः

चतुर्थी

वसनाय

वसनाभ्याम्

वसनेभ्यः

पञ्चमी

वसनात् / वसनाद्

वसनाभ्याम्

वसनेभ्यः

षष्ठी

वसनस्य

वसनयोः

वसनानाम्

सप्तमी

वसने

वसनयोः

वसनेषु

सम्बोधनम्

हे वसन !

हे वसने !

हे वसनानि !