संस्कृत शब्दरूप - वसक (Samskrit Shabdroop - वसक)

वसक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसकम्

वसके

वसकानि

द्वितीया

वसकम्

वसके

वसकानि

तृतीया

वसकेन

वसकाभ्याम्

वसकैः

चतुर्थी

वसकाय

वसकाभ्याम्

वसकेभ्यः

पञ्चमी

वसकात् / वसकाद्

वसकाभ्याम्

वसकेभ्यः

षष्ठी

वसकस्य

वसकयोः

वसकानाम्

सप्तमी

वसके

वसकयोः

वसकेषु

सम्बोधनम्

हे वसक !

हे वसके !

हे वसकानि !