Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसक (Samskrit Shabdroop - वसक)

वसक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसकम्वसकेवसकानि
द्वितीया (to)वसकम्वसकेवसकानि
तृतीया (by/with/through)वसकेनवसकाभ्याम्वसकैः
चतुर्थी (to/for)वसकायवसकाभ्याम्वसकेभ्यः
पञ्चमी (from)वसकात् / वसकाद्वसकाभ्याम्वसकेभ्यः
षष्ठी (of/'s)वसकस्यवसकयोःवसकानाम्
सप्तमी (in/on/at/among)वसकेवसकयोःवसकेषु
सम्बोधनम् (O!)हे वसक !हे वसके !हे वसकानि !