Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसयमान (Samskrit Shabdroop - वसयमान)

वसयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसयमानम्वसयमानेवसयमानानि
द्वितीया (to)वसयमानम्वसयमानेवसयमानानि
तृतीया (by/with/through)वसयमानेनवसयमानाभ्याम्वसयमानैः
चतुर्थी (to/for)वसयमानायवसयमानाभ्याम्वसयमानेभ्यः
पञ्चमी (from)वसयमानात् / वसयमानाद्वसयमानाभ्याम्वसयमानेभ्यः
षष्ठी (of/'s)वसयमानस्यवसयमानयोःवसयमानानाम्
सप्तमी (in/on/at/among)वसयमानेवसयमानयोःवसयमानेषु
सम्बोधनम् (O!)हे वसयमान !हे वसयमाने !हे वसयमानानि !