संस्कृत शब्दरूप - वसयमान (Samskrit Shabdroop - वसयमान)

वसयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसयमानम्

वसयमाने

वसयमानानि

द्वितीया

वसयमानम्

वसयमाने

वसयमानानि

तृतीया

वसयमानेन

वसयमानाभ्याम्

वसयमानैः

चतुर्थी

वसयमानाय

वसयमानाभ्याम्

वसयमानेभ्यः

पञ्चमी

वसयमानात् / वसयमानाद्

वसयमानाभ्याम्

वसयमानेभ्यः

षष्ठी

वसयमानस्य

वसयमानयोः

वसयमानानाम्

सप्तमी

वसयमाने

वसयमानयोः

वसयमानेषु

सम्बोधनम्

हे वसयमान !

हे वसयमाने !

हे वसयमानानि !