संस्कृत शब्दरूप - नासिका (Samskrit Shabdroop - नासिका)

नासिका

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

नासिका

नासिके

नासिकाः

द्वितीया

नासिकाम्

नासिके

नसः / नासिकाः

तृतीया

नसा / नासिकया

नोभ्याम् / नासिकाभ्याम्

नोभिः / नासिकाभिः

चतुर्थी

नसे / नासिकायै

नोभ्याम् / नासिकाभ्याम्

नोभ्यः / नासिकाभ्यः

पञ्चमी

नसः / नासिकायाः

नोभ्याम् / नासिकाभ्याम्

नोभ्यः / नासिकाभ्यः

षष्ठी

नसः / नासिकायाः

नसोः / नासिकयोः

नसाम् / नासिकानाम्

सप्तमी

नसि / नासिकायाम्

नसोः / नासिकयोः

नःसु / नस्सु / नासिकासु

सम्बोधनम्

हे नासिके !

हे नासिके !

हे नासिकाः !