Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नासिका (Samskrit Shabdroop - नासिका)

नासिका

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानासिकानासिकेनासिकाः
द्वितीया (to)नासिकाम्नासिकेनसः / नासिकाः
तृतीया (by/with/through)नसा / नासिकयानोभ्याम् / नासिकाभ्याम्नोभिः / नासिकाभिः
चतुर्थी (to/for)नसे / नासिकायैनोभ्याम् / नासिकाभ्याम्नोभ्यः / नासिकाभ्यः
पञ्चमी (from)नसः / नासिकायाःनोभ्याम् / नासिकाभ्याम्नोभ्यः / नासिकाभ्यः
षष्ठी (of/'s)नसः / नासिकायाःनसोः / नासिकयोःनसाम् / नासिकानाम्
सप्तमी (in/on/at/among)नसि / नासिकायाम्नसोः / नासिकयोःनःसु / नस्सु / नासिकासु
सम्बोधनम् (O!)हे नासिके !हे नासिके !हे नासिकाः !