पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - नासिका (Samskrit Shabdroop - नासिका)

नासिका

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानासिकानासिकेनासिकाः
द्वितीयानासिकाम्नासिकेनसः / नासिकाः
तृतीयानसा / नासिकयानोभ्याम् / नासिकाभ्याम्नोभिः / नासिकाभिः
चतुर्थीनसे / नासिकायैनोभ्याम् / नासिकाभ्याम्नोभ्यः / नासिकाभ्यः
पञ्चमीनसः / नासिकायाःनोभ्याम् / नासिकाभ्याम्नोभ्यः / नासिकाभ्यः
षष्ठीनसः / नासिकायाःनसोः / नासिकयोःनसाम् / नासिकानाम्
सप्तमीनसि / नासिकायाम्नसोः / नासिकयोःनःसु / नस्सु / नासिकासु
सम्बोधनम्हे नासिके !हे नासिके !हे नासिकाः !