संस्कृत शब्दरूप - नासिका (Samskrit Shabdroop - नासिका)
नासिका
आकारान्तः स्त्रीलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | नासिका | नासिके | नासिकाः |
द्वितीया (to) | नासिकाम् | नासिके | नसः / नासिकाः |
तृतीया (by/with/through) | नसा / नासिकया | नोभ्याम् / नासिकाभ्याम् | नोभिः / नासिकाभिः |
चतुर्थी (to/for) | नसे / नासिकायै | नोभ्याम् / नासिकाभ्याम् | नोभ्यः / नासिकाभ्यः |
पञ्चमी (from) | नसः / नासिकायाः | नोभ्याम् / नासिकाभ्याम् | नोभ्यः / नासिकाभ्यः |
षष्ठी (of/'s) | नसः / नासिकायाः | नसोः / नासिकयोः | नसाम् / नासिकानाम् |
सप्तमी (in/on/at/among) | नसि / नासिकायाम् | नसोः / नासिकयोः | नःसु / नस्सु / नासिकासु |
सम्बोधनम् (O!) | हे नासिके ! | हे नासिके ! | हे नासिकाः ! |