Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वसव्य (Samskrit Shabdroop - वसव्य)

वसव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसव्यम्वसव्येवसव्यानि
द्वितीया (to)वसव्यम्वसव्येवसव्यानि
तृतीया (by/with/through)वसव्येनवसव्याभ्याम्वसव्यैः
चतुर्थी (to/for)वसव्यायवसव्याभ्याम्वसव्येभ्यः
पञ्चमी (from)वसव्यात् / वसव्याद्वसव्याभ्याम्वसव्येभ्यः
षष्ठी (of/'s)वसव्यस्यवसव्ययोःवसव्यानाम्
सप्तमी (in/on/at/among)वसव्येवसव्ययोःवसव्येषु
सम्बोधनम् (O!)हे वसव्य !हे वसव्ये !हे वसव्यानि !