संस्कृत शब्दरूप - वसव्य (Samskrit Shabdroop - वसव्य)

वसव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसव्यम्

वसव्ये

वसव्यानि

द्वितीया

वसव्यम्

वसव्ये

वसव्यानि

तृतीया

वसव्येन

वसव्याभ्याम्

वसव्यैः

चतुर्थी

वसव्याय

वसव्याभ्याम्

वसव्येभ्यः

पञ्चमी

वसव्यात् / वसव्याद्

वसव्याभ्याम्

वसव्येभ्यः

षष्ठी

वसव्यस्य

वसव्ययोः

वसव्यानाम्

सप्तमी

वसव्ये

वसव्ययोः

वसव्येषु

सम्बोधनम्

हे वसव्य !

हे वसव्ये !

हे वसव्यानि !