संस्कृत शब्दरूप - वस (Samskrit Shabdroop - वस)

वस

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वसम्

वसे

वसानि

द्वितीया

वसम्

वसे

वसानि

तृतीया

वसेन

वसाभ्याम्

वसैः

चतुर्थी

वसाय

वसाभ्याम्

वसेभ्यः

पञ्चमी

वसात् / वसाद्

वसाभ्याम्

वसेभ्यः

षष्ठी

वसस्य

वसयोः

वसानाम्

सप्तमी

वसे

वसयोः

वसेषु

सम्बोधनम्

हे वस !

हे वसे !

हे वसानि !