Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पितृ (Samskrit Shabdroop - पितृ)

पितृ

ऋकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापितापितरौपितरः
द्वितीया (to)पितरम्पितरौपितॄन्
तृतीया (by/with/through)पित्रापितृभ्याम्पितृभिः
चतुर्थी (to/for)पित्रेपितृभ्याम्पितृभ्यः
पञ्चमी (from)पितुःपितृभ्याम्पितृभ्यः
षष्ठी (of/'s)पितुःपित्रोःपितॄणाम्
सप्तमी (in/on/at/among)पितरिपित्रोःपितृषु
सम्बोधनम् (O!)हे पितः !हे पितरौ !हे पितरः !