Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जामातृ (Samskrit Shabdroop - जामातृ)

जामातृ

ऋकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजामाताजामातरौजामातरः
द्वितीया (to)जामातरम्जामातरौजामातॄन्
तृतीया (by/with/through)जामात्राजामातृभ्याम्जामातृभिः
चतुर्थी (to/for)जामात्रेजामातृभ्याम्जामातृभ्यः
पञ्चमी (from)जामातुःजामातृभ्याम्जामातृभ्यः
षष्ठी (of/'s)जामातुःजामात्रोःजामातॄणाम्
सप्तमी (in/on/at/among)जामातरिजामात्रोःजामातृषु
सम्बोधनम् (O!)हे जामातः !हे जामातरौ !हे जामातरः !