Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वर्षा (Samskrit Shabdroop - वर्षा)

वर्षा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावर्षावर्षेवर्षाः
द्वितीया (to)वर्षाम्वर्षेवर्षाः
तृतीया (by/with/through)वर्षयावर्षाभ्याम्वर्षाभिः
चतुर्थी (to/for)वर्षायैवर्षाभ्याम्वर्षाभ्यः
पञ्चमी (from)वर्षायाःवर्षाभ्याम्वर्षाभ्यः
षष्ठी (of/'s)वर्षायाःवर्षयोःवर्षाणाम्
सप्तमी (in/on/at/among)वर्षायाम्वर्षयोःवर्षासु
सम्बोधनम् (O!)हे वर्षे !हे वर्षे !हे वर्षाः !