Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - महिला (Samskrit Shabdroop - महिला)

महिला

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामहिलामहिलेमहिलाः
द्वितीया (to)महिलाम्महिलेमहिलाः
तृतीया (by/with/through)महिलयामहिलाभ्याम्महिलाभिः
चतुर्थी (to/for)महिलायैमहिलाभ्याम्महिलाभ्यः
पञ्चमी (from)महिलायाःमहिलाभ्याम्महिलाभ्यः
षष्ठी (of/'s)महिलायाःमहिलयोःमहिलानाम्
सप्तमी (in/on/at/among)महिलायाम्महिलयोःमहिलासु
सम्बोधनम् (O!)हे महिले !हे महिले !हे महिलाः !