पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - लता (Samskrit Shabdroop - लता)

लता

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमालतालतेलताः
द्वितीयालताम्लतेलताः
तृतीयालतयालताभ्याम्लताभिः
चतुर्थीलतायैलताभ्याम्लताभ्यः
पञ्चमीलतायाःलताभ्याम्लताभ्यः
षष्ठीलतायाःलतयोःलतानाम्
सप्तमीलतायाम्लतयोःलतासु
सम्बोधनम्हे लते !हे लते !हे लताः !