Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - लता (Samskrit Shabdroop - लता)

लता

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमालतालतेलताः
द्वितीया (to)लताम्लतेलताः
तृतीया (by/with/through)लतयालताभ्याम्लताभिः
चतुर्थी (to/for)लतायैलताभ्याम्लताभ्यः
पञ्चमी (from)लतायाःलताभ्याम्लताभ्यः
षष्ठी (of/'s)लतायाःलतयोःलतानाम्
सप्तमी (in/on/at/among)लतायाम्लतयोःलतासु
सम्बोधनम् (O!)हे लते !हे लते !हे लताः !