संस्कृत शब्दरूप - वन (Samskrit Shabdroop - वन)

वन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वनम्

वने

वनानि

द्वितीया

वनम्

वने

वनानि

तृतीया

वनेन​

वनाभ्याम्

वनैः

चतुर्थी

वनाय

वनाभ्याम्

वनेभ्यः

पञ्चमी

वनात् / वनाद्

वनाभ्याम्

वनेभ्यः

षष्ठी

वनस्य​

वनयोः

वनानाम्

सप्तमी

वने

वनयोः

वनेषु

सम्बोधनम्

हे वन !

हे वने !

हे वनानि !