संस्कृत शब्दरूप - मित्र (Samskrit Shabdroop - मित्र)
मित्र
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मित्रम् | मित्रे | मित्राणि |
द्वितीया (to) | मित्रम् | मित्रे | मित्राणि |
तृतीया (by/with/through) | मित्रेण | मित्राभ्याम् | मित्रैः |
चतुर्थी (to/for) | मित्राय | मित्राभ्याम् | मित्रेभ्यः |
पञ्चमी (from) | मित्रात् / मित्राद् | मित्राभ्याम् | मित्रेभ्यः |
षष्ठी (of/'s) | मित्रस्य | मित्रयोः | मित्राणाम् |
सप्तमी (in/on/at/among) | मित्रे | मित्रयोः | मित्रेषु |
सम्बोधनम् (O!) | हे मित्र ! | हे मित्रे ! | हे मित्राणि ! |