संस्कृत शब्दरूप - मित्र (Samskrit Shabdroop - मित्र)

मित्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मित्रम्

मित्रे

मित्राणि

द्वितीया

मित्रम्

मित्रे

मित्राणि

तृतीया

मित्रेण​

मित्राभ्याम्

मित्रैः

चतुर्थी

मित्राय

मित्राभ्याम्

मित्रेभ्यः

पञ्चमी

मित्रात् / मित्राद्

मित्राभ्याम्

मित्रेभ्यः

षष्ठी

मित्रस्य​

मित्रयोः

मित्राणाम्

सप्तमी

मित्रे

मित्रयोः

मित्रेषु

सम्बोधनम्

हे मित्र !

हे मित्रे !

हे मित्राणि !