Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मित्र (Samskrit Shabdroop - मित्र)

मित्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामित्रम्मित्रेमित्राणि
द्वितीया (to)मित्रम्मित्रेमित्राणि
तृतीया (by/with/through)मित्रेण​मित्राभ्याम्मित्रैः
चतुर्थी (to/for)मित्रायमित्राभ्याम्मित्रेभ्यः
पञ्चमी (from)मित्रात् / मित्राद्मित्राभ्याम्मित्रेभ्यः
षष्ठी (of/'s)मित्रस्य​मित्रयोःमित्राणाम्
सप्तमी (in/on/at/among)मित्रेमित्रयोःमित्रेषु
सम्बोधनम् (O!)हे मित्र !हे मित्रे !हे मित्राणि !